A 417-8 Bṛhatsaṃhitā

Manuscript culture infobox

Filmed in: A 417/8
Title: Bṛhatsaṃhitā
Dimensions: 24.9 x 11.1 cm x 134 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7057
Remarks:

Reel No. A 417/8

Inventory No. 13180

Title Vārāhīsaṃhitā

Remarks text is also known as Bṛhatsaṃhitā or Bṛhat vārāhīsaṃhitā

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.0 cm

Binding Hole

Folios 134

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title vā.saṃ. and in the lower right-hand margin under the word rāmaḥ rāmau

Place of Deposit NAK

Accession No. 5/7057

Manuscript Features

Excerpts

Beginning

†-rayvāṃgaviniºº† |
paṃca kathilaḥ (!) skaṃdhas tṛtīyo paraḥ || 9 || (!)

vaktrānuvaktrās tama pārabodha
///‥ ‥ ‥ ⁅gra⁆hāṇāṃ (2) karaṇe (ma)yoktāḥ ||
horāgataṃ vistarataṃś ca janma-
pātrīvivāhaiḥ sahapūrvam uktaṃ || 10 ||

praśnapratipraśmakathāpra(3)saṃgāt
svalpopayogān grahasaṃbhavāṃś ca ||
saṃtyajya phalgūni ca sārabhūtaṃ
bhūtārtham arthaiḥ sakalaiḥ pravakṣye (4) || 11 || (fol. 2r1–4)

End

dīpastha lakṣa(5)ṇam atha
dantadhāvanavimiśraṃ ||
antaravendravirutaś ca
ceṣṭitam khaṇam atha śivāyāḥ || 17 ||

caritaṃ mṛgāśvakākānāṃ
vā pari(6)pāṭīkravyādanakrāntaṃ ||
atra ślokasahasrā-
ṇy ābaddhāny ūrdhva catvāri|| 4500 || 18 ||

atraivāntabhūtaṃ (!)
pariśeṣaṃ nigaditaṃ ca (7) yātrāyāṃ ||
bahvācāryyaṃ jātakam
uktaṃ karaṇañ ca bahu ceti || 19 || (fol. 135v4–7)

Colophon

ity ācāryyaśrī-
varāhamihirasya kṛtau saṃhitāyāṃ
śā(8)strānukramaṇikā
’dhyāyo ’ṣṭottaraśatam || 108 ||

iti śrīmad āvantikācāryyavarāhamihiraviracitā vārāhī(9)saṃhitā samāptā ||    || ślokavṛttasaṃkhyā2784 ||    || śubham astu ||    ||    ||    ||    || (fol. 135v7–9)

Microfilm Details

Reel No. A 417/8

Date of Filming 03-08-1972

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 26-05-2006