A 417-8 Bṛhatsaṃhitā
Manuscript culture infobox
Filmed in: A 417/8
Title: Bṛhatsaṃhitā
Dimensions: 24.9 x 11.1 cm x 134 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7057
Remarks:
Reel No. A 417/8
Inventory No. 13180
Title Vārāhīsaṃhitā
Remarks text is also known as Bṛhatsaṃhitā or Bṛhat vārāhīsaṃhitā
Author Varāhamihira
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 11.0 cm
Binding Hole
Folios 134
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title vā.saṃ. and in the lower right-hand margin under the word rāmaḥ rāmau…
Place of Deposit NAK
Accession No. 5/7057
Manuscript Features
Excerpts
Beginning
†-rayvāṃgaviniºº† |
paṃca kathilaḥ (!) skaṃdhas tṛtīyo paraḥ || 9 || (!)
vaktrānuvaktrās tama pārabodha
///‥ ‥ ‥ ⁅gra⁆hāṇāṃ (2) karaṇe (ma)yoktāḥ ||
horāgataṃ vistarataṃś ca janma-
pātrīvivāhaiḥ sahapūrvam uktaṃ || 10 ||
praśnapratipraśmakathāpra(3)saṃgāt
svalpopayogān grahasaṃbhavāṃś ca ||
saṃtyajya phalgūni ca sārabhūtaṃ
bhūtārtham arthaiḥ sakalaiḥ pravakṣye (4) || 11 || (fol. 2r1–4)
End
dīpastha lakṣa(5)ṇam atha
dantadhāvanavimiśraṃ ||
antaravendravirutaś ca
ceṣṭitam khaṇam atha śivāyāḥ || 17 ||
caritaṃ mṛgāśvakākānāṃ
vā pari(6)pāṭīkravyādanakrāntaṃ ||
atra ślokasahasrā-
ṇy ābaddhāny ūrdhva catvāri|| 4500 || 18 ||
atraivāntabhūtaṃ (!)
pariśeṣaṃ nigaditaṃ ca (7) yātrāyāṃ ||
bahvācāryyaṃ jātakam
uktaṃ karaṇañ ca bahu ceti || 19 || (fol. 135v4–7)
Colophon
ity ācāryyaśrī-
varāhamihirasya kṛtau saṃhitāyāṃ
śā(8)strānukramaṇikā
’dhyāyo ’ṣṭottaraśatam || 108 ||
iti śrīmad āvantikācāryyavarāhamihiraviracitā vārāhī(9)saṃhitā samāptā || || ślokavṛttasaṃkhyā2784 || || śubham astu || || || || || (fol. 135v7–9)
Microfilm Details
Reel No. A 417/8
Date of Filming 03-08-1972
Exposures 145
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 26-05-2006